अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 24/ मन्त्र 10
ऋषिः - अथर्वा
देवता - चन्द्रमाः
छन्दः - अतिशक्वरी
सूक्तम् - ब्रह्मकर्म सूक्त
38
च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठच॒न्द्रमा॑: । नक्ष॑त्राणाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१०॥
स्वर रहित मन्त्र
चन्द्रमा नक्षत्राणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठचन्द्रमा: । नक्षत्राणाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१०॥
भाष्य भाग
हिन्दी (4)
विषय
रक्षा के लिये प्रयत्न का उपदेश।
पदार्थ
(चन्द्रमाः) आनन्द देनेवाला चन्द्र (नक्षत्राणाम्) चलनेवाले अश्विनी आदि नक्षत्रों का (अधिपतिः) अधिष्ठाता है (सः)... वह म० १ ॥१०॥
भावार्थ
चन्द्रमा अश्विनी आदि नक्षत्रों का स्वामी होकर शुक्लपक्ष कृष्णपक्ष आदि काल बनाता है और अन्न आदि ओषधियों को पुष्ट करता है, उस चन्द्रमा के गुण जानकर मनुष्य सदा आनन्द भोगें ॥१०॥
टिप्पणी
१०−(चन्द्रमाः) चन्द्रमानन्दं मिमीते। चन्द्रे मो डित्। उ० ४।२२८। इति चन्द्र+माङ् माने−असि, स च डित्। चन्द्रमाश्चायन् द्रमति चन्द्रो माता चान्द्रं मानमस्येति वा। चन्द्रश्चन्दतेः कान्तिकर्मणः−निरु० ११।५। चन्द्रलोकः (नक्षत्राणाम्) अ० ३।७।७। गतिशीलानां खगोलस्थानामश्विन्यादिसप्तविंशति-तारकाणाम् ॥
विषय
'नक्षत्राणाम् अधिपतिः' चन्द्रमा
पदार्थ
१. (चन्द्रमा:) = चन्द्र (नक्षत्राणाम् अधिपतिः) = [नक्ष गतौ] आकाशस्थ गतिशील तारकाओं का स्वामी है। यह चन्द्र मन बनकर हमारे हृदयों में प्रवेश करता है। ('चन्द्रमा मनो भूत्वा हृदयं प्राविशत्') = [ऐत०] और हमें उपदेश करता है कि 'तुम सदा गतिशील होते हुए प्रसन्न मनवाले बनो [चदि आह्लादे]। संसार में वृद्धि-क्षय तो आते ही रहते हैं, उदासीन नहीं होना। २. (स:) = वह चन्द्रमा (मा) = गतिशीलता का उपदेश करता हुआ मुझे (अवतु) = रक्षित करे। गतिशीलता व प्रसन्न मनस्कता को अपनाकर मैं यज्ञादि उत्तम कर्मों में प्रवृत्त रहूँ। शेष पूर्ववत्।
भावार्थ
मैं चन्द्र से गतिशीलता व प्रसन्न-मनस्कता का पाठ पढ़कर उत्तम कार्यों में लगा रहूँ|
भाषार्थ
(चन्द्रमा नक्षत्राणाम् अधिपतिः) चन्द्रमा नक्षत्रों का अधिपति है, (स: मा अवतु) वह मेरी रक्षा करे। (अस्मिन् ब्रह्मणि) इस वेदज्ञान की प्राप्ति में, (अस्मिन् कर्मणि) इस वैदिक कर्म में, (अस्याम् पुरोधायाम्) इस संमुख-स्थापित अभिलाषा की पूर्ति में, (अस्याम् प्रतिष्ठायाम् ) इस दृढ़ स्थिति में, (अस्याम्, चित्त्याम्) इस स्मृतिशक्ति में, (अस्याम् आकूत्याम् ) इस संकल्प में, (अस्याम् आशिष्यस्याम्) इस आशा की पूर्ति में, (देवहूत्याम्) दिव्यगुणों या विद्वानों के आह्वान में, (स्वाहा) यह उत्तम कथन हुआ है।
विषय
परमेश्वर से धर्म-कार्य में रक्षा की प्रार्थना।
भावार्थ
रात्रि के समय (चन्द्रमा) सबका आह्लादक चन्द्र (नक्षत्राणां अधिपतिः) नक्षत्रों, तारों का (अधि-पतिः) स्वामी है, सबसे अधिक प्रकाशक है उसी प्रकार राजा या वह प्रभु प्रजाओं का स्वामी है (सः) वह उक्त शुभ कार्यों में मेरी रक्षा करे।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
अथर्वा ऋषिः। ब्रह्मकर्मात्मा देवता। १-१७ चतुष्पदा अतिशक्वर्यः। ११ शक्वरी। १५-१६ त्रिपदा। १५, १६ भुरिक् अतिजगती। १७ विराड् अतिशक्वरी। सप्तदशर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Self-Protection, Brahma Karma
Meaning
Chandrama, the moon, the cosmic spirit of joy and beauty, is the presiding power of the shining joyous stars of the world. May Chandrama protect and promote me in this divine pursuit of universal knowledge, in this work on hand, in this priestly commission, in this prestigious position, in this thoughtful plan, in this resolution, in this divine blessing, in this yajnic service of divinities. This is the voice of the soul in all sincerity.
Translation
The moon (Candrama) is the lord of asterisms; may he favour me in this prayer, in this rite, in this priestly representation, in this firm-standing, in this intent (or idea), in this design, in this benediction, and in this invocation of the bounties of Nature. Svahà.
Translation
Chandrama, the moon is the master-power of stars, let it protect me in this attainment of knowledge, in this my act, in this my sacerdotal' undertaking, in this my act of life's stability, in this intention, in this my deliberate activity, in this performance expectation and prosperity and in this my activity of yajna and science, Whatever uttered herein is correct.
Translation
Just as the Moon is the lord of constellation, so God is the Lord of His subjects. May He preserve me, in this my study of the Vedas, in this duty of mine, in this my sacerdotal charge, in this noble performance, in this meditation, in this my resolve and determination, in this administration, in this assembly of the learned.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१०−(चन्द्रमाः) चन्द्रमानन्दं मिमीते। चन्द्रे मो डित्। उ० ४।२२८। इति चन्द्र+माङ् माने−असि, स च डित्। चन्द्रमाश्चायन् द्रमति चन्द्रो माता चान्द्रं मानमस्येति वा। चन्द्रश्चन्दतेः कान्तिकर्मणः−निरु० ११।५। चन्द्रलोकः (नक्षत्राणाम्) अ० ३।७।७। गतिशीलानां खगोलस्थानामश्विन्यादिसप्तविंशति-तारकाणाम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal