अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अश्विनीकुमारः, बृहस्पतिः
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - नवशाला सूक्त
अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥
स्वर सहित पद पाठअश्वि॑ना । ब्रह्म॑णा । आ । या॒त॒म् । अ॒र्वाञ्चौ॑ । व॒ष॒ट्ऽका॒रेण॑ । य॒ज्ञम् । व॒र्धय॑न्तौ । बृह॑स्पते । ब्रह्म॑णा । आ । या॒हि॒ । अ॒वाङ् । य॒ज्ञ: । अ॒यम् । स्व᳡: । इ॒दम् । यज॑मानाय । स्वाहा॑ ॥२६.१२॥
स्वर रहित मन्त्र
अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ। बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥
स्वर रहित पद पाठअश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 12
विषय - ब्रह्मणा, वषट्कारेण
पदार्थ -
१. (अश्विना) = प्राणापानो! आप (ब्राह्मणा) = ज्ञान से तथा (वषट्कारेण) = दान से, त्याग से (यज्ञं वर्धयन्तौ) = यज्ञ को, श्रेष्ठतम कर्म को बढ़ाते हुए (अर्वाञ्चौ यातम्) = हमें आभिमुख्येन प्राप्त होओ। प्राणसाधना करते हुए हम ज्ञान व त्याग के साथ अपने जीवन में यज्ञों का वर्धन करें। २. हे (बृहस्पते) = ज्ञान के स्वामी प्रभो! आप (ब्रह्मणा) = ज्ञान के साथ (अर्वाड याहि) = हमें हृदयदेश में प्राप्त होओ। इस (यजमानाय) = यज्ञशील पुरुष को (अयम्) = यह (यज्ञः) = यज्ञ प्राप्त हो तथा (इदं स्वः) = यह सुख व प्रकाश प्राप्त हो। (स्वाहा) = हम यज्ञ के प्रति अपना अर्पण करें।
भावार्थ -
प्राणसाधना द्वारा हम ज्ञान व दान के साथ अपने अन्दर यज्ञों का वर्धन करें। ज्ञान के द्वारा हृदय में प्रभु का दर्शन करें। हमारा जीवन यज्ञमय व सुखी हो।
अगले सूक्त का ऋषि भी 'ब्रह्मा' ही है।
इस भाष्य को एडिट करें