Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 5
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑। शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ ।च॒क्रु: । गार्ह॑ऽपत्ये । पू॒र्व॒ऽअ॒ग्नौ । उ॒त । दु॒:ऽचित॑: । शाला॑याम् । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.५॥


    स्वर रहित मन्त्र

    यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः। शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते ।चक्रु: । गार्हऽपत्ये । पूर्वऽअग्नौ । उत । दु:ऽचित: । शालायाम् । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 5

    पदार्थ -

    १.(ते) = वे (दुश्चित:) = दुष्ट चित्तवाले लोग (याम्) = जिस हिंसन-कार्य को (गार्हपत्ये)-गार्हपत्य अग्नि में रसोई की अग्नि में (उत) = और (पूर्वाग्रौ) = हमारे शरीरों का पालन और पूरण करनेवाली पूर्व दिशा में स्थापित-आनीय अग्नि में (चक्रुः) = करते हैं । २. (या कृत्याम्) = जिस हिंसन-कार्य को (शालायाम्) = गृह के विषय में [आग लगा देने आदि के द्वारा] (चक्रुः) = करते हैं, (ताम्) = उस कृत्या को (पुन:) = फिर (प्रतिहरामि) = उन दुश्चित्तों को ही प्राप्त कराता हैं।

    भावार्थ -

    राजा ऐसी व्यवस्था करे कि घरों का तथा उनमें गार्हपत्य व आह्वनीय अग्नियों का रक्षण हो।


     

    इस भाष्य को एडिट करें
    Top