अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 8
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः। सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । कृ॒त्याम् । कूपे॑ । अ॒व॒ऽद॒धु: । श्म॒शा॒ने । वा॒ । नि॒ऽच॒ख्नु: । सद्म॑नि । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.८॥
स्वर रहित मन्त्र
यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः। सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । कृत्याम् । कूपे । अवऽदधु: । श्मशाने । वा । निऽचख्नु: । सद्मनि । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 8
विषय - कूपे, श्मशाने, सद्मनि
पदार्थ -
१. (याम्) = जिस (कृत्याम्) = हिंसन-कार्य को (कूपे) = कूप में [विष डालने आदि के द्वारा] (अवदधः) = स्थापित करते हैं (वा) = या निज विस्फोटक पदार्थों को (श्मशाने) = श्मशान में भय आदि उत्पन्न करने के लिए (निचख्नु) = गाड़ आते हैं। २. (यां कृत्याम्) = जिस हिंसन-कार्य को (सद्यनि) = घर में आग लगाने व बालकों की हत्या आदि द्वारा (चक्रुः)- = करते हैं, (ताम्) = उस कृत्या को (पनु:) = फिर (प्रतिहरामि) = उन शत्रुओं को ही वापस प्राप्त कराता हूँ।
भावार्थ -
कुओं, श्मशानों व घरों के रक्षण का सुप्रबन्ध आवश्यक है।
इस भाष्य को एडिट करें