अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 2
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑। अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । कृ॒क॒वाकौ॑ । अ॒जे । वा॒ । याम् । कु॒री॒रिणि॑ । अव्या॑म् । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.२॥
स्वर रहित मन्त्र
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि। अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । कृकवाकौ । अजे । वा । याम् । कुरीरिणि । अव्याम् । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 2
विषय - न मारने योग्य प्राणी
पदार्थ -
१. (याम्) = जिस (कृत्याम्) = घातक प्रयोग को (ते) = वे ककवाको मोर आदि सुन्दर पक्षियों पर (अजे) = बकरे व बकरियों के समूह पर (वा कुरीरिणि) = वा अन्य सौंगवाले पशुओं पर (चक्रुः) = करते हैं, (यां कृत्याम्) = जिस घातक प्रयोग को (ते) = वे (अव्याम्) = हमारी भेड़ों पर (चक्रुः) = करते हैं, (ताम्) = उस घातक प्रयोग को (पुनः प्रतिहरामि) = फिर उन्हें ही वापस प्राप्त कराता है, उस घातक प्रयोग से उन्हें ही दण्डित करता हूँ। २. (याम्) = जिस हिंसा-कार्य को (ते) = वे (एकशफे) = एक खुरवाले पशु पर (वा पशूनाम् उभयादति) = अथवा दोनों जबड़ों में दाँतवाले पशुओं पर (चक्रुः) = करते हैं। (यां कृत्याम्) = जिस हिंसा-कार्य को (गर्दभे) = गधे पर (चा:) = करते हैं, (ताम्) = उस हिंसा को मैं (पुनः प्रतिहरामि) = फिर वापस उन्हें ही प्राप्त कराता हूँ।
भावार्थ -
राष्ट्र में 'मोर, अज, कुरीरी [सींगवाले] पशु, भेड़, घोड़े, गाय व गर्दभ आदि का मारना दण्ड योग्य कार्य समझा जाए।
इस भाष्य को एडिट करें