Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 11
    सूक्त - अथर्वा देवता - सर्वात्मा रुद्रः छन्दः - पङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    इन्द्र॑स्य गृ॒होऽसि॑। तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । गृ॒ह: । अ॒सि॒ । तम् । त्वा॒ । प्र । प॒द्ये॒ । तम् । त्वा॒ । वि॒शा॒मि॒ । सर्व॑ऽगु: । सर्व॑ऽपुरुष: । सर्व॑ऽआत्मा । सर्व॑ऽतनू: । स॒ह । यत् । मे॒ । अस्ति॑ । तेन॑ ॥६.११॥


    स्वर रहित मन्त्र

    इन्द्रस्य गृहोऽसि। तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । गृह: । असि । तम् । त्वा । प्र । पद्ये । तम् । त्वा । विशामि । सर्वऽगु: । सर्वऽपुरुष: । सर्वऽआत्मा । सर्वऽतनू: । सह । यत् । मे । अस्ति । तेन ॥६.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 11

    पदार्थ -

    १. हे प्रभो! आप (इन्द्रस्य) = जितेन्द्रिय पुरुष के (गृहः असि) = ग्रहण करनेवाले - स्वीकार करनेवाले हैं, (तं त्वा प्रपद्ये) = मैं उन आपकी शरण में आता हूँ, तं त्वा प्रविशामि उन आपमें मैं प्रवेश करता हूँ । २. (सर्वगुः) = सब ज्ञानेन्द्रियोंवाला, (सर्वपूरुषः) = सब पौरुषोंवाला (पुरुषस्य भावः पौरुषम्), सर्वात्मा सब मनोबलवाला [आत्मा - मन], (सर्वतनूः) = पूर्ण स्वस्थ शरीरवाला मैं (यत् मे अस्ति) = जो कुछ मेरा है, (तेन सह) = उसके साथ आपकी शरण में आता हूँ-आपमें ही प्रविष्ट होता हूँ।

    भावार्थ -

    हे प्रभो! आप जितेन्द्रिय पुरुष को स्वीकार करते हो। मैं अपनी ज्ञानेन्द्रिय, पौरुष, मन व शरीर को उत्तम बनाता हुआ इन सबके साथ आपमें प्रवेश करता हूँ, आपकी शरण में आता हूँ। जो कुछ मेरा है, वस्तुतः वह सब आपका ही है ।

    इस भाष्य को एडिट करें
    Top