अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 14
सूक्त - अथर्वा
देवता - सर्वात्मा रुद्रः
छन्दः - पङ्क्तिः
सूक्तम् - ब्रह्मविद्या सूक्त
इन्द्र॑स्य॒ वरू॑थमसि। तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
स्वर सहित पद पाठइन्द्र॑स्य । वरू॑थम् । अ॒सि॒ ।तम् । त्वा॒ । प्र । प॒द्ये॒ । तम् । त्वा॒ । वि॒शा॒मि॒ । सर्व॑ऽगु: । सर्व॑ऽपुरुष: । सर्व॑ऽआत्मा । सर्व॑ऽतनू: । स॒ह॒ । यत् ।मे॒ । अस्ति॑ । तेन॑ ॥६.१४॥
स्वर रहित मन्त्र
इन्द्रस्य वरूथमसि। तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥
स्वर रहित पद पाठइन्द्रस्य । वरूथम् । असि ।तम् । त्वा । प्र । पद्ये । तम् । त्वा । विशामि । सर्वऽगु: । सर्वऽपुरुष: । सर्वऽआत्मा । सर्वऽतनू: । सह । यत् ।मे । अस्ति । तेन ॥६.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 14
विषय - शर्म, वर्म, वरूथ
पदार्थ -
१४. हे प्रभो! आप (इन्द्रस्य) = जितेन्द्रिय पुरुष की (वरूथम् असि) = ढाल हो। एक जितेन्द्रिय पुरुष अपने पर होनेवाले काम-क्रोधरूप वज्र-प्रहारों से अपने को बचाने के लिए आपको अपनी ढाल बनाता है। शेष पूर्ववत्।
भावार्थ -
प्रभु ही हमारे रक्षक हैं, प्रभु ही कवच हैं, प्रभु ही हमारी ढाल है-प्रभु का स्मरण ही हमें शत्रुओं के आक्रमण से आक्रान्त होने से बचाएगा।
अगले सूक्त में भी ऋषि 'अथर्वा' ही है।
इस भाष्य को एडिट करें