Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 14
    ऋषिः - मेधाकाम ऋषिः देवता - परमात्मा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    0

    यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते। तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑॥१४॥

    स्वर सहित पद पाठ

    याम्। मे॒धाम्। दे॒व॒ग॒णा इति॑ देवऽग॒णाः। पि॒तरः॑। च॒। उ॒पास॑ते॒ इत्यु॑प॒ऽआस॑ते ॥ तया॑। माम्। अ॒द्य। मे॒धया॑। अग्ने॑ मे॒धावि॑नम्। कु॒रु॒। स्वाहा॑ ॥१४ ॥


    स्वर रहित मन्त्र

    याम्मेधान्देवगणाः पितरश्चोपासते । तया मामद्य मेधयाग्ने मेधाविनङ्कुरु स्वाहा ॥


    स्वर रहित पद पाठ

    याम्। मेधाम्। देवगणा इति देवऽगणाः। पितरः। च। उपासते इत्युपऽआसते॥ तया। माम्। अद्य। मेधया। अग्ने मेधाविनम्। कुरु। स्वाहा॥१४॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 14
    Acknowledgment

    भावार्थ -
    ( याम् ) जिस ( मेधाम् ) आत्ममान को धारण करने वाली परम बुद्धि को (देवगणाः) देव, विद्वान् गण ( पितरः ) पालक जन, पूर्व के विद्वान् (च) भी (उपासते) उपासना करते हैं (तया मेधया) उस परम प्रज्ञा से (अग्ने) हे ज्ञानस्वरूप परमेश्वर ! या गुरो ! (माम्) मुझको (स्वाहा) उत्तम उपदेश वाणी और योगाभ्यास द्वारा (मेधाविनं कुरु), मेधावान्, प्रज्ञावान् करो ।

    ऋषि | देवता | छन्द | स्वर - परमात्मा । निचृदनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top