यजुर्वेद - अध्याय 32/ मन्त्र 14
ऋषिः - मेधाकाम ऋषिः
देवता - परमात्मा देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
0
यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते। तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑॥१४॥
स्वर सहित पद पाठयाम्। मे॒धाम्। दे॒व॒ग॒णा इति॑ देवऽग॒णाः। पि॒तरः॑। च॒। उ॒पास॑ते॒ इत्यु॑प॒ऽआस॑ते ॥ तया॑। माम्। अ॒द्य। मे॒धया॑। अग्ने॑ मे॒धावि॑नम्। कु॒रु॒। स्वाहा॑ ॥१४ ॥
स्वर रहित मन्त्र
याम्मेधान्देवगणाः पितरश्चोपासते । तया मामद्य मेधयाग्ने मेधाविनङ्कुरु स्वाहा ॥
स्वर रहित पद पाठ
याम्। मेधाम्। देवगणा इति देवऽगणाः। पितरः। च। उपासते इत्युपऽआसते॥ तया। माम्। अद्य। मेधया। अग्ने मेधाविनम्। कुरु। स्वाहा॥१४॥
विषय - उससे मेधा बुद्धि की प्रार्थना ।
भावार्थ -
( याम् ) जिस ( मेधाम् ) आत्ममान को धारण करने वाली परम बुद्धि को (देवगणाः) देव, विद्वान् गण ( पितरः ) पालक जन, पूर्व के विद्वान् (च) भी (उपासते) उपासना करते हैं (तया मेधया) उस परम प्रज्ञा से (अग्ने) हे ज्ञानस्वरूप परमेश्वर ! या गुरो ! (माम्) मुझको (स्वाहा) उत्तम उपदेश वाणी और योगाभ्यास द्वारा (मेधाविनं कुरु), मेधावान्, प्रज्ञावान् करो ।
ऋषि | देवता | छन्द | स्वर - परमात्मा । निचृदनुष्टुप् । गान्धारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal