यजुर्वेद - अध्याय 35/ मन्त्र 19
ऋषिः - आदित्या देवा ऋषयः
देवता - जातवेदाः देवताः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
1
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः।इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्॥१९॥
स्वर सहित पद पाठक्र॒व्याद॒मिति॑ क्रव्या॒ऽअद॑म्। अ॒ग्निम्। प्र। हि॒नो॒मि॒। दू॒रम्। यम॒राज्य॒मिति॑ यम॒ऽराज्य॑म्। ग॒च्छ॒तु। रि॒प्र॒वा॒ह इति॑ रिप्रऽवा॒हः ॥ इ॒ह। ए॒व। अ॒यम्। इत॑रः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। दे॒वेभ्यः॑। ह॒व्यम्। व॒ह॒तु॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन् ॥१९ ॥
स्वर रहित मन्त्र
क्रव्यादमग्निम्प्र हिणोमि दूरँयमराज्यङ्गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यँवहतु प्रजानन् ॥
स्वर रहित पद पाठ
क्रव्यादमिति क्रव्याऽअदम्। अग्निम्। प्र। हिनोमि। दूरम्। यमराज्यमिति यमऽराज्यम्। गच्छतु। रिप्रवाह इति रिप्रऽवाहः॥ इह। एव। अयम्। इतरः। जातवेदा इति जातऽवेदाः। देवेभ्यः। हव्यम्। वहतु। प्रजानन्निति प्रऽजानन्॥१९॥
विषय - क्रव्यात् अग्नि का रहस्य ।
भावार्थ -
मैं ( क्रव्यादम् ) कच्चा मांस खाने वाले, (अग्निम् ) आग के समान संतापकारी दुष्ट जन को ( दूरं प्र हिणोमि ) दूर भगाऊं । (रिप्रवाहः) पापों के फैलाने वाला या धारने वाला पुरुष (यमराजम् ) नियन्ता राजा को (गच्छतु) प्राप्त हो, वह राजा के दमनकारी बल के अधीन रहे और (इतर : ) दूसरा पुण्यकर्मा (जातवेदाः) अग्नि के समान तेजस्वी बलवान् वेदज्ञ पुरुष है ( अयम् ) यह (इहैव ) यहां, इस राष्ट्र में ही (प्रजानन् ) उत्कृष्ट ज्ञान से युक्त होकर (हव्यम्) ग्रहण करने योग्य अन्न आदि पदार्थ और अधिकार को भी (वहतु ) प्राप्त करे ।
ऋषि | देवता | छन्द | स्वर - दमनः । क्रव्यादग्निर्जातवेदाश्च । त्रिष्टुप्। । धैवतः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal