अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 3
सूक्त - भरद्वाजः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
स्वर सहित पद पाठइ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥
स्वर रहित मन्त्र
इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि। वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥
स्वर रहित पद पाठइदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 3
विषय - तपस्या की साधना
भावार्थ -
हे (सोमप) समस्त संसार रूप सोम का पालन और प्रलयकाल में आदान करने हारे ( इन्द्र ) परमेश्वर ! ( शोचता ) पवित्र होते हुए ( हृदा) हृदय, अन्तःकरण से ( यत् ) जब (त्वा) तुझे ( जोहवीमि ) स्मरण करता हूं तब तू ( इदं ) यह बात मेरी ( शृणुहि ) श्रवण कर कि ( यः ) जो ( अस्माकं ) हमारे ( इदं ) इस उत्तम (मनः) मननशील आत्मा का ( हिनस्ति ) घात करता और पीड़ा देता है उसको (कुलिशेन) वज्ररूप कुठार से ( वृक्षं इव ) जिस प्रकार वृक्ष को काट दिया जाता है या वज्र अर्थात् अशनि के पात से वृक्ष फट जाते हैं उस प्रकार आत्मा के नाशक भीतरी मोह रूप शत्रु को ( वृश्चामि ) ज्ञानमय वज्र से समूल काट डालूं, विनष्ट कर डालूं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें