Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 5
    सूक्त - भरद्वाजः देवता - पितरः सौम्यः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता ॥

    स्वर सहित पद पाठ

    द्यावा॑पृथिवी॒ इति॑ । अनु॑ । मा॒ । आ । दी॒धी॒था॒म् । विश्वे॑ । दे॒वा॒स॒: । अनु॑ । मा॒ । आ । र॒भ॒ध्व॒म् । अङ्गि॑रस: । पित॑र: । सोम्या॑स: । पा॒पम् । आ । ऋ॒च्छ॒तु॒ । अ॒प॒ऽका॒मस्य॑ । क॒र्ता ॥१२.५॥


    स्वर रहित मन्त्र

    द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम्। अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥

    स्वर रहित पद पाठ

    द्यावापृथिवी इति । अनु । मा । आ । दीधीथाम् । विश्वे । देवास: । अनु । मा । आ । रभध्वम् । अङ्गिरस: । पितर: । सोम्यास: । पापम् । आ । ऋच्छतु । अपऽकामस्य । कर्ता ॥१२.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 5

    भावार्थ -
    उक्त तपस्या का फल कहते हैं। (द्यावापृथिवी) हे द्यौ और पृथिवी ! माता और पिता ! राजा और प्रजा ! ( मा ) मेरे (अनु) अनुकूल, मेरे पीछे २ (दीघीथां) यशस्वी होओ । ( विश्वेदेवासः ) हे समस्त विद्वान्गण ! ( मा अनु ) मेरी आज्ञा और इच्छा के अनुसार ही (रभध्वम्) कार्य आरम्भ करो। हे (अङ्गिरसः ) रुद्र आदि ब्रह्मचारियो ! अंगों में प्राणों के समान बल संचार करने वाले ज्ञानी पुरुषो !. (सोम्यासः) शान्त और शुभ गुणों से युक्त, उत्तम कार्यों के प्रव्रर्त्तक ( पितरः ) पितरो ! (अपकामस्य ) निन्दनीय इच्छा का ( कर्त्ता ) करने द्वारा पुरुष (पापम्) पाप के फल को (आ ऋच्छतु) अवश्य प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top