अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 7
सूक्त - भरद्वाजः
देवता - यमसादनम्, ब्रह्मा
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥
स्वर सहित पद पाठस॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥
स्वर रहित मन्त्र
सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा। अया यमस्य सादनमग्निदूतो अरंकृतः ॥
स्वर रहित पद पाठसप्त । प्राणान् । अष्टौ । मन्य: । तान् । ते । वृश्चामि । ब्रह्मणा । अया: । यमस्य । सदनम् । अग्निऽदूत: । अरम्ऽकृत: ॥१२.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 7
विषय - तपस्या की साधना
भावार्थ -
देहबन्धन को ब्रह्मयोग से विनाश करता है। (सप्त प्राणन्) इस देह में सात तो प्राण हैं जो मूर्धास्थान में रहते हैं और (अष्टौ मन्यः) आठ धमनियां हैं। उन सब देहबन्धनकारी साधनों को (ब्रह्मणा) ब्रह्मज्ञान से (वृश्चामि) काटता हूं। हे बद्धजीव ! अब तू ( अग्निदूतः ) ज्ञानवान् परमात्मा को उपास्य रूप से अपना एकमात्र सहायक प्राप्त करके ( अरंकृत: ) सुशोभित या पर्याप्त कृतकृत्य होकर ( यमस्य ) संसार के नियन्ता परमेश्वर के ( सादनम् ) परम आश्रय मोक्षस्थान में (अयाः) चला जा और योगाग्नि से युक्त होकर मोक्ष का सुख भोग।
टिप्पणी -
यमाय सोमं सुनुत यमाय जुहुता हविः। यमं ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः इति ऋग्वेदे।
ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें