Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 6
    सूक्त - भरद्वाजः देवता - मरुद्गणः, ब्रह्मद्विट् छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥

    स्वर सहित पद पाठ

    अति॑ऽइव । य: । म॒रु॒त॒: । मन्य॑ते । न॒: । ब्रह्म॑ । वा॒ । य: । निन्दि॑षत् । क्रि॒यमा॑णम् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । द्यौ : । अ॒भि॒ऽसंत॑पाति ॥१२.६॥


    स्वर रहित मन्त्र

    अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥

    स्वर रहित पद पाठ

    अतिऽइव । य: । मरुत: । मन्यते । न: । ब्रह्म । वा । य: । निन्दिषत् । क्रियमाणम् । तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । द्यौ : । अभिऽसंतपाति ॥१२.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 6

    भावार्थ -
    हे ( मरुतः ) विद्वान्गण ! वायुओं के समान राष्ट्र में बल धारण करने हारे देवगण, नेता पुरुषो ! ( यः ) जो अपने को (अतीव) बहुत अधिक ( मन्यते ) मानता है अर्थात् अभिमानी या अहंकारी है और ( यः वा ) जो (नः) हमारे (क्रियमाणं) किये गये ( ब्रह्म ) वेदानुकूल ज्ञान, ब्रह्मचर्य और ब्रह्मज्ञान धन आदि को (निन्दिषत्) निन्दा करता है, हमारे (तपूंषि) तप या तपाने हारे आयुध (तस्मै) उसके ( वृजिनानि ) वर्जन करने हारे ( सन्तु ) हों। ( ब्रह्मद्विषं ) वेद और वेदज्ञों का द्वेष करने हारे पुरुष को यह ( द्यौः ) सूर्य के समान प्रकाश भी (अभि सं तपाति) पीड़ित करता है । अथवा (तस्मै वृजिनामि तपूंषि सन्तु) उसके त्याज्य, निन्दनीय पापकर्म ही उसको सन्तापकारी हों, बल्कि (ब्रह्मद्विषं द्यौः अभि संतपाति) वेदज्ञान के शत्रु को तो सूर्य और सूर्य के समान ज्ञान और ज्ञानी पुरुष भी पीड़ा देता है।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top