अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 1
सूक्त - भरद्वाजः
देवता - द्यावापृथिवी, अन्तरिक्षम्
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
द्यावा॑पृथि॒वी उ॒र्व॑१न्तरि॑क्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः। उ॑ता॒न्तरि॑क्षमु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥
स्वर सहित पद पाठद्यावा॑पृथि॒वी इति॑ । उ॒रु । अ॒न्तरि॑क्षम् । क्षेत्र॑स्य । पत्नी॑ । उ॒रु॒ऽगा॒य: । अद्भु॑त: । उ॒त । अ॒न्तरि॑क्षम् । उ॒रु । वात॑ऽगोपम् । ते । इ॒ह । त॒प्य॒न्ता॒म् । मयि॑ । त॒प्यमा॑ने ॥१२.१॥
स्वर रहित मन्त्र
द्यावापृथिवी उर्व१न्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः। उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥
स्वर रहित पद पाठद्यावापृथिवी इति । उरु । अन्तरिक्षम् । क्षेत्रस्य । पत्नी । उरुऽगाय: । अद्भुत: । उत । अन्तरिक्षम् । उरु । वातऽगोपम् । ते । इह । तप्यन्ताम् । मयि । तप्यमाने ॥१२.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 1
विषय - तपस्या की साधना
भावार्थ -
(द्यावापृथिवी) द्यौ और पृथिवी और उनके समान इस देह में प्राण और अनान और गृह में माता और पिता (उरु) विशाल (अन्तरिक्षं) अन्तरिक्ष, आकाश एवं हृदय-देश और गृह के अन्य जन (क्षेत्रस्य पत्नी) समस्त लोकों के निवासस्थान और तीनों लोकों की पालक शक्ति वह ईश्वरी शक्ति और इस देह की पालिका चितिशक्ति और घर में धर्मपत्नी (उरुगायः) विशाल ब्रह्माण्ड में व्यापक बड़े २ देव विद्वानों से कीर्तित, महायशस्वी, परब्रह्म ओर देह में यह आत्मा (अद्भुतः) जो कि रहस्यमय आश्चर्यजनक, कभी न उत्पन्न होने वाला, अभूतपूर्व है (उत) और (वातगोपम्) वायु और प्राण से सुरक्षित यह (उरु) विशाल (अन्तरिक्षम्) चेतन संसार ओर देह का इन्द्रिय संसार (ते) वे सब (इह) इस दशा में जबकि (मयि) में (तप्यमाने) तपस्या करता हूं (तप्यन्ताम्) तपस्या करें और तप में सहायक हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें