अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 4
सूक्त - भरद्वाजः
देवता - आदित्यगणः, वसुगणः, पितरः, अङ्गिरसः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॑शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः। इ॑ष्टापू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥
स्वर सहित पद पाठअ॒शी॒तिऽभि॑: । ति॒सृभि॑: । सा॒म॒ऽगेभि॑: । आ॒दि॒त्येभि॑: । वसु॑ऽभि: । अङ्गि॑र:ऽभि: । इ॒ष्टा॒पू॒र्तम् । अ॒व॒तु॒ । न॒: । पि॒तृ॒णाम् । आ । अ॒मुम् । द॒दे॒ । हर॑सा । दैव्ये॑न ॥१२.४॥
स्वर रहित मन्त्र
अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः। इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥
स्वर रहित पद पाठअशीतिऽभि: । तिसृभि: । सामऽगेभि: । आदित्येभि: । वसुऽभि: । अङ्गिर:ऽभि: । इष्टापूर्तम् । अवतु । न: । पितृणाम् । आ । अमुम् । ददे । हरसा । दैव्येन ॥१२.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 4
विषय - तपस्या की साधना
भावार्थ -
( अशीतिमिः तिसृभिः ) बहुत संख्या वाले (सामगेभिः) सामवेदादि के पढ़े हुए ( आदित्येभिः वसुभिः अङ्गिरोभिः ) आदित्य वसु तथा रुद्र ब्रह्मचारियों द्वारा किये हुए ( इष्टापूर्त्तम् ) यज्ञ तथा परोपकार आदि के कार्य (नः) हमारी (अवतु) रक्षा करें, (पितृणाम्) पितर रूप उन वसु, रुद्र तथा आदित्य ब्रह्मचारियों के (अमुम्) इस यज्ञ तथा परोपकार आदि के कार्य को ( दैव्येन हरसा ) दिव्य तेज के सहारे ( आ ददे ) मैं भी स्वीकार करता हूं, उसका ग्रहण करता हूं।
टिप्पणी -
मनु० ३, २८४ में वसु, रुद्र और आदित्य ब्रह्मचारियों को पिता, पितामह तथा प्रपितामह कहा है, अतः ये सब पितर हैं ।
ऋषि | देवता | छन्द | स्वर - भरद्वाजप्रव्रस्कं सूक्तम्। भरद्वाज ऋषिः। नाना देवताः। प्रथमया द्यावापृथिव्योः उरूगा यस्यान्तरिक्षस्य च स्तुतिः। द्वितीयया देवस्तुतिः। तृतीयया इन्द्रस्तुतिः। चतुर्थ्या आदित्यवस्वंगिरः पितॄणाम् सौम्यानां। पञ्चम्या, ब्रह्मविराट्तमोऽघ्न्यानां, पष्ठ्या मरुताम् सप्तम्या यमसदनात् ब्रह्मस्तुतिः। अष्टम्या अग्निस्तुतिः। २ जगती । १, ३-६ त्रिष्टुभः । ७, ८ अनुष्टुभौ। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें