अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
पु॑न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्। ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ॥
स्वर सहित पद पाठपु॒न॒:ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वा । दे॒वै: । नि॒ऽकि॒ल्बि॒षम् । ऊर्ज॑म् । पृ॒थि॒व्या: । भ॒क्त्वा । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥१७.११॥
स्वर रहित मन्त्र
पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम्। ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥
स्वर रहित पद पाठपुन:ऽदाय । ब्रह्मऽजायाम् । कृत्वा । देवै: । निऽकिल्बिषम् । ऊर्जम् । पृथिव्या: । भक्त्वा । उरुऽगायम् । उप । आसते ॥१७.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 11
विषय - ब्रह्मजाया या ब्रह्मशक्ति का वर्णन।
भावार्थ -
(पुनर्दाय ब्रह्मजायाम्) व्यवस्था को सच्चे ब्राह्मणों के सुपुर्द करके, (कृत्वा देवैः निकिल्विषम्) और इन ब्राह्मण-देवों द्वारा राष्ट्र को पाप-रहित करके, (ऊर्ज पृथिव्याः भक्त्वा) और पृथिवी पर उत्पन्न अन्न का यथायोग्य विभाग या वास करके (उरुगायम् उपभासते) प्रजाजन महाकीर्ति प्रभु की उपासना में तत्पर होते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें