अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 17
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्मै॒ पृश्निं॒ वि दु॑हन्ति॒ येऽस्या॒ दोह॑मु॒पास॑ते। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । अ॒स्मै॒ । पृश्नि॑म् । वि । दु॒ह॒न्ति॒ । ये । अ॒स्या॒: । दोह॑म् । उ॒प॒ऽआस॑ते । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१७॥
स्वर रहित मन्त्र
नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । अस्मै । पृश्निम् । वि । दुहन्ति । ये । अस्या: । दोहम् । उपऽआसते । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१७॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 17
विषय - ब्रह्मजाया या ब्रह्मशक्ति का वर्णन।
भावार्थ -
(यस्मिन् राष्ट्रे अचित्या ब्रह्म-जाया निरुध्यते) जिस राष्ट्र में मूर्खतावश विद्वान् ब्राह्मण, वेदज्ञों की शासन-शक्ति रुक जाती है वहां (अस्मै) इस राष्ट्रपति राजा के निमित्त अधिकारी और प्रजाजन (पृश्निं) इस नाना पदार्थदायिनी कामधेनु को (न वि दुहन्ति) नाना प्रकार से नहीं दोहते। (अस्याः) अर्थात् वे इस पृथिवीरूप धेनु के (दोहम्) सारवान् अन्न आदि पदार्थों का (उपासते) स्वयं ही भोग करते रहते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें