अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 9
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॒ न वैश्यः॑। तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ॥
स्वर सहित पद पाठब्रा॒ह्म॒ण: । ए॒व । पति॑: । न । रा॒ज॒न्य᳡: । न । वैश्य॑: । तत् । सूर्य॑: । प्र॒ऽब्रु॒वन् । ए॒ति॒ । प॒ञ्चऽभ्य॑:। मा॒न॒वेभ्य॑: ॥१७.९॥
स्वर रहित मन्त्र
ब्राह्मण एव पतिर्न राजन्यो न वैश्यः। तत्सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥
स्वर रहित पद पाठब्राह्मण: । एव । पति: । न । राजन्य: । न । वैश्य: । तत् । सूर्य: । प्रऽब्रुवन् । एति । पञ्चऽभ्य:। मानवेभ्य: ॥१७.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 9
विषय - ब्रह्मजाया या ब्रह्मशक्ति का वर्णन।
भावार्थ -
(ब्राह्मणः एव पतिः) पृथिवी या राष्ट्र-सभा का पति अर्थात् रक्षक, व्यवस्थापक ब्राह्मण ही है (राजन्यः न वैश्यः) न क्षत्रिय है और न वैश्य है। (सूर्यः) वह सूर्य, सर्वप्रकाशक परमात्मा (पञ्चभ्यः) पांचों प्रकार के (मानवेभ्यः) मानवों को (तत् प्रप्रुवन्) एति इस प्रकार उपदेश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें