Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 3
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

    स्वर सहित पद पाठ

    हस्ते॑न । ए॒व । ग्रा॒ह्य᳡: । आ॒ऽधि: । अ॒स्या॒: । ब्र॒ह्म॒ऽजा॒या । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽहेया॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥१७.३॥


    स्वर रहित मन्त्र

    हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

    स्वर रहित पद पाठ

    हस्तेन । एव । ग्राह्य: । आऽधि: । अस्या: । ब्रह्मऽजाया । इति । च । इत् । अवोचत् । न । दूताय । प्रऽहेया । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥१७.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 3

    भावार्थ -
    (अस्याः) इस पृथिवी के शासन की या इस राष्ट्र-सभा के अधिकार की (आधिः) चिन्ता (हस्तेनैव ग्राह्यः) ब्राह्मणों को अपने ही हाथ में रखनी चाहिये, (ब्रह्मजाया अवोचत्) क्योंकि परमात्मा ने वेद वाणी में पृथिवी तथा राष्ट्र-सभा को ब्राह्मण की जायारूप कहा है। (न दूताय प्रहेया तस्थे एषा) उपतापी मनुष्य को इनका अधिकार नहीं देना चाहिये। (चेत्) यदि इस प्रकार से प्रबन्ध होगा तथा (राष्ट्रं गुपितं क्षत्रिस्य) तभी क्षत्रिय राजा का राष्ट्र सुरक्षित रह सकता है।

    ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top