Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 13
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    न वि॑क॒र्णः पृ॒थुशि॑रा॒स्तस्मि॒न्वेश्म॑नि जायते। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥

    स्वर सहित पद पाठ

    न । वि॒ऽक॒र्ण: । पृ॒थु॒ऽशि॑रा: । तस्मि॑न् । वेश्म॑नि । जा॒य॒ते॒ । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१३॥


    स्वर रहित मन्त्र

    न विकर्णः पृथुशिरास्तस्मिन्वेश्मनि जायते। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥

    स्वर रहित पद पाठ

    न । विऽकर्ण: । पृथुऽशिरा: । तस्मिन् । वेश्मनि । जायते । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 13

    भावार्थ -
    (यस्मिन् राष्ट्रे अचित्या ब्रह्म-जाया नि-रुध्यते) जिस राष्ट्र में मूर्खता-वश ब्राह्मणों की व्यवस्था तथा शासन को रोक दिया जाता है (तस्मिन् वेश्मनि) उस राष्ट्र में, घरों में (वि-कर्णः पृथुशिराः) विशेष कर्ण-शक्ति से सम्पन्न श्रुतिशील तथा विशाल मस्तक वाले, विचारवान् पुरुष (न जायते) नहीं उत्पन्न होते।

    ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top