अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः। अ॑न्वर्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
स्वर सहित पद पाठसोम॑: । राजा॑ । प्र॒थ॒म: । ब्र॒ह्म॒ऽजा॒याम् । पुन॑: । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमान: । अ॒नु॒ऽअ॒र्ति॒ता । वरु॑ण: । मि॒त्र: । आ॒सी॒त् । अ॒ग्नि: । होता॑ । ह॒स्त॒ऽगुह्य॑ । आ । नि॒ना॒य॒ ॥१७.२॥
स्वर रहित मन्त्र
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः। अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
स्वर रहित पद पाठसोम: । राजा । प्रथम: । ब्रह्मऽजायाम् । पुन: । प्र । अयच्छत् । अहृणीयमान: । अनुऽअर्तिता । वरुण: । मित्र: । आसीत् । अग्नि: । होता । हस्तऽगुह्य । आ । निनाय ॥१७.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 2
विषय - ब्रह्मजाया या ब्रह्मशक्ति का वर्णन।
भावार्थ -
(सोमः राजा प्रथमः) राष्ट्र का प्रेरक राजा मुखिया अवश्य है, (अहृणीयमानः ब्रह्मजायां पुनः प्रायच्छत्) तो भी वह ब्रह्म को अर्थात् ब्राह्मण को उसकी जायाभूत पृथिवी या सभा का अधिकार पुनः २ देता है। (अन्वर्तिता वरुणः मित्रः आसीत्) उस ब्राह्मण के पीछे चलने वाला मित्र रूप वरुण अर्थात् प्रजा की सम्मति से चुना हुआ राजा होता हैं, (अग्निः होता हस्तगृह्य निनाय) आह्वान करने वाला अग्नि अर्थात् हाथ पकड़ २ कर उन्हें लाता हैं और उन्हें अधिकार सौंपता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मजाया देवताः। १-६ त्रिष्टुभः। ७-१८ अनुष्टुभः। अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें