अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
उच्छि॑ष्टे॒ द्यावा॑पृथि॒वी विश्वं॑ भू॒तं स॒माहि॑तम्। आपः॑ समु॒द्र उच्छि॑ष्टे च॒न्द्रमा॒ वात॒ आहि॑तः ॥
स्वर सहित पद पाठउत्ऽशि॑ष्टे । द्यावा॑पृथि॒वी इति॑ । विश्व॑म् । भू॒तम् । स॒म्ऽआहि॑तम् । आप॑: । स॒मु॒द्र: । उत्ऽशि॑ष्टे । च॒न्द्रमा॑: । वात॑: । आऽहि॑त: ॥९.२॥
स्वर रहित मन्त्र
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम्। आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥
स्वर रहित पद पाठउत्ऽशिष्टे । द्यावापृथिवी इति । विश्वम् । भूतम् । सम्ऽआहितम् । आप: । समुद्र: । उत्ऽशिष्टे । चन्द्रमा: । वात: । आऽहित: ॥९.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 2
विषय - सर्वोपरि विराजमान उच्छिष्ट ब्रह्म का वर्णन।
भावार्थ -
(उच्छिष्टे द्यावापृथिवी) उस पूर्वोक्त ‘उच्छिष्ट’ नाम परब्रह्म में, आकाश और पृथिवी और (विश्वं भूतं समाहितम्) समस्त उत्पन्न कार्य- जगत् भी स्थित है। (आपः समुद्रः उच्छिष्टे) जल और समुद्र उसी ‘उच्छिष्ट’ में हैं और (वातः चन्द्रमाः आहितः) उसी ‘उच्छिष्ट’ में चन्द्रमा और वायु भी स्थित हैं।
टिप्पणी -
(च०) ‘वाताहित’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें