अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 23
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
यच्च॑ प्रा॒णति॑ प्रा॒णेन॒ यच्च॒ पश्य॑ति॒ चक्षु॑षा। उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥
स्वर सहित पद पाठयत् । च॒ । प्रा॒णति॑ । प्रा॒णेन॑ । यत् । च॒ । पश्य॑ति । चक्षु॑षा । उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । दि॒वि । दे॒वा: । दि॒वि॒ऽश्रित॑: ॥९.२३॥
स्वर रहित मन्त्र
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा। उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥
स्वर रहित पद पाठयत् । च । प्राणति । प्राणेन । यत् । च । पश्यति । चक्षुषा । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवा: । दिविऽश्रित: ॥९.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 23
विषय - सर्वोपरि विराजमान उच्छिष्ट ब्रह्म का वर्णन।
भावार्थ -
(यत् च) जो भी प्राणि वर्ग (प्राणेन प्राणति) प्राण द्वारा प्राण लेता है। (यत् च चक्षुषा पश्यति) और जो भी आंख से देखता है और (सर्वे) समस्त (दिवि-श्रितः) आकाश में आश्रित सूर्य, चन्द्र आदि (देवाः) प्रकाशमान पदार्थ या (दिविश्रिताः देवाः) प्रकाशमय मोक्षपद में आश्रित विद्वान् लोग सभी (उच्छिष्टात् जज्ञिरे) उस सर्वोत्कृष्ट परमेश्वर से उत्पन्न होते हैं।
टिप्पणी -
(च०) ‘हिताः’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें