Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 21
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - स्वराडनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    शर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑। अ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता ॥

    स्वर सहित पद पाठ

    शर्क॑रा: । सिक॑ता: । अश्मा॑न: । ओष॑धय: । वी॒रुध॑: । तृणा॑ । अ॒भ्राणि॑ । वि॒ऽद्युत॑: । व॒र्षम् । उत्ऽशि॑ष्टे । सम्ऽश्रि॑ता । श्रि॒ता ॥९.२१।


    स्वर रहित मन्त्र

    शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥

    स्वर रहित पद पाठ

    शर्करा: । सिकता: । अश्मान: । ओषधय: । वीरुध: । तृणा । अभ्राणि । विऽद्युत: । वर्षम् । उत्ऽशिष्टे । सम्ऽश्रिता । श्रिता ॥९.२१।

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 21

    भावार्थ -
    (शर्कराः) बजरी, पथरीली बालू, (सिकताः) बालू (अश्मानः) पत्थर, (ओषधयः) ओषधियां, (वीरूधः) लताएं, (तृणा) घास, (अभ्राणि) मेघ, (विद्युतः) बिजुलियां, (वर्षम्) वर्षा ये सब (उच्छिष्टे) उस सर्वोत्कृष्ट परमेश्वर में (संश्रिता*) भली प्रकार आश्रय लेकर (श्रिता*) अपनी सत्ता बनाये हुए हैं, टिके हुए हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top