अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 21
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - स्वराडनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
शर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑। अ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता ॥
स्वर सहित पद पाठशर्क॑रा: । सिक॑ता: । अश्मा॑न: । ओष॑धय: । वी॒रुध॑: । तृणा॑ । अ॒भ्राणि॑ । वि॒ऽद्युत॑: । व॒र्षम् । उत्ऽशि॑ष्टे । सम्ऽश्रि॑ता । श्रि॒ता ॥९.२१।
स्वर रहित मन्त्र
शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥
स्वर रहित पद पाठशर्करा: । सिकता: । अश्मान: । ओषधय: । वीरुध: । तृणा । अभ्राणि । विऽद्युत: । वर्षम् । उत्ऽशिष्टे । सम्ऽश्रिता । श्रिता ॥९.२१।
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 21
विषय - सर्वोपरि विराजमान उच्छिष्ट ब्रह्म का वर्णन।
भावार्थ -
(शर्कराः) बजरी, पथरीली बालू, (सिकताः) बालू (अश्मानः) पत्थर, (ओषधयः) ओषधियां, (वीरूधः) लताएं, (तृणा) घास, (अभ्राणि) मेघ, (विद्युतः) बिजुलियां, (वर्षम्) वर्षा ये सब (उच्छिष्टे) उस सर्वोत्कृष्ट परमेश्वर में (संश्रिता*) भली प्रकार आश्रय लेकर (श्रिता*) अपनी सत्ता बनाये हुए हैं, टिके हुए हैं।
टिप्पणी -
(प्र०) ‘सिक्ताश्मान’ इति पैप्प० सं०।
* नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्। इति नपुंसकं शेषः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें