Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 20
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह। उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ॥

    स्वर सहित पद पाठ

    अ॒र्ध॒ऽमा॒सा: । च॒ । मासा॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒ह । उत्ऽशि॑ष्टे । घो॒षिणी॑: । आप॑: । स्त॒न॒यि॒त्नु: । श्रुति॑: । म॒ही ॥९.२०॥


    स्वर रहित मन्त्र

    अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह। उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥

    स्वर रहित पद पाठ

    अर्धऽमासा: । च । मासा: । च । आर्तवा: । ऋतुऽभि: । सह । उत्ऽशिष्टे । घोषिणी: । आप: । स्तनयित्नु: । श्रुति: । मही ॥९.२०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 20

    भावार्थ -
    (अर्धमासाः च) अर्धमास = पक्ष (मासाः च) मास, (ऋतुभिः सह आर्तवाः) ऋतुओं सहित ऋतुओं में उत्पन्न नाना पदार्थ (घोषणीः आपः) घोषणा या गर्जना करने वाली जलधाराएं (स्तनयि स्नुः) गर्जने हारा मेघ या बिजुली और (मही) बड़ी भारी यह पृथिवी और (श्रुतिः) परम ज्ञानमय वेद वाणी अथवा (मही श्रुति) बड़ी पूजनीय श्रुति, वेद वाणी ये सब (उच्छिष्टे) उत्कृष्ट परब्रह्म में ही आश्रित हैं। ये सब उसी की शक्ति के चमत्कार हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top