अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
अ॑ग्निहो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑। दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥
स्वर सहित पद पाठअ॒ग्नि॒ऽहो॒त्रम् । च॒ । श्र॒ध्दा । च॒ । व॒ष॒ट्ऽका॒र: । व्र॒तम् । तप॑: । दक्षि॑णा । इ॒ष्टम् । पू॒र्तम् । च॒ । उत्ऽशि॑ष्टे । अधि॑ । स॒म्ऽआहि॑ता: ॥९.९॥
स्वर रहित मन्त्र
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः। दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥
स्वर रहित पद पाठअग्निऽहोत्रम् । च । श्रध्दा । च । वषट्ऽकार: । व्रतम् । तप: । दक्षिणा । इष्टम् । पूर्तम् । च । उत्ऽशिष्टे । अधि । सम्ऽआहिता: ॥९.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 9
विषय - सर्वोपरि विराजमान उच्छिष्ट ब्रह्म का वर्णन।
भावार्थ -
(अग्निहोत्रं च) अग्निहोत्र (श्रद्धा च) और श्रद्धा और (वषट्कारः) वषट्कार, स्वाहाकार (व्रतं तपः) व्रत और तप (दक्षिणा इष्टा पूर्तं च) दक्षिणा यज्ञ और कूप तालाब बनवाने आदि सब परोपकार के पुण्य कार्य (उच्छिष्टे अधि समाहिताः) उत्कृष्टतम, सर्वोपरि प्रतिपाद्य परब्रह्म में ही आश्रित हैं। वह ईश्वर न हो तो ये सब भी न हों।
टिप्पणी -
(च०) ‘उच्छिष्टेऽति’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें