Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 12
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा इ॒ह पूरु॑षाः। इ॒हो स॒हस्र॑दक्षि॒णोपि॑ पू॒षा नि षी॑दति ॥

    स्वर सहित पद पाठ

    इ॒ह । गाव॒: । प्रजा॑यध्वम् । इ॒ह । अश्वा: । इ॒ह । पूरु॑षा: ॥ इ॒हो । स॒हस्र॑दक्षि॒ण: । अपि॑ । पू॒षा । नि । सी॑दति ॥१२७.१२॥


    स्वर रहित मन्त्र

    इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥

    स्वर रहित पद पाठ

    इह । गाव: । प्रजायध्वम् । इह । अश्वा: । इह । पूरुषा: ॥ इहो । सहस्रदक्षिण: । अपि । पूषा । नि । सीदति ॥१२७.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 12

    भावार्थ -
    (इह गावः) इस राज्य में हे गौवो ! (प्रजायध्वम्) तुम खूब पैदा होवो। (इह अश्वाः) इस राष्ट्र में हे घोड़ो ! तुम खूब बढो। (इह पूरुषाः) इस राज्य में हे पुरुषो ! वीर्यवान् बलवान् मर्दो ! खूब बढो ! (इह) इस देश में (सहस्रदक्षिणः) हजारों का दान देने वाला (पूषा) प्रजा का पालक पोषक पुरुष (निषीदति) विराजता है।

    ऋषि | देवता | छन्द | स्वर - अथ चतस्यः कारव्याः। अनुष्टुभः॥

    इस भाष्य को एडिट करें
    Top