अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 11
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्। ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ॥
स्वर सहित पद पाठइन्द्र॑: । का॒रुम् । अ॑बूबुध॒त् । उत्ति॑ष्ठ । वि । चर॒ । जन॑म् ॥ मम । इत् । उ॒ग्रस्य॑ । चर्कृ॑धि॒ । सर्व॒: । इत् । ते॑ । पृ॒णात् । अ॒रि: ॥१२७.११॥
स्वर रहित मन्त्र
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम्। ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥
स्वर रहित पद पाठइन्द्र: । कारुम् । अबूबुधत् । उत्तिष्ठ । वि । चर । जनम् ॥ मम । इत् । उग्रस्य । चर्कृधि । सर्व: । इत् । ते । पृणात् । अरि: ॥१२७.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 11
विषय - राजा को विद्वान् का आदेश और समृद्ध प्रजाएं।
भावार्थ -
(इन्द्रः) ऐश्वर्यवान् राजा (कारुम्) क्रियाशील, कर्मण्य एक पुरुष को (अबूबुधत्) जगाता और चेताता है कि (उत् तिष्ठ) उठ (जरन्) सबको उपदेश करता हुआ तू (वि चर) विविध देशों में विचरण कर। (मम इत्) मेरे ही (उग्रस्य) बलवान् पुरुष के अधीन रक्षा में (चर्कृधि) रह कर काम कर। (सर्वः अरिः) समस्त शत्रु भी (ते पृणात्) तेरा पालन करें।
टिप्पणी -
(द्वि०) ‘जनम्’ इति शं० पा०।
ऋषि | देवता | छन्द | स्वर - अथ चतस्यः कारव्याः। अनुष्टुभः॥
इस भाष्य को एडिट करें