अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 5
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
प्र रे॒भासो॑ मनी॒षा वृषा॒ गाव॑ इवेरते। अ॑मोत॒पुत्र॑का ए॒षाम॒मोत॑ गा॒ इवा॑सते ॥
स्वर सहित पद पाठप्र । रे॒भास॑: । मनी॒षा: । वृषा॒: । गाव॑:ऽइव । ईरते ॥ अ॒मो॒त॒ । पु॒त्र॑का:। ए॒षाम् । अ॒मोत॑ । गा॒:ऽइव । आ॑सते ॥१२७.५॥
स्वर रहित मन्त्र
प्र रेभासो मनीषा वृषा गाव इवेरते। अमोतपुत्रका एषाममोत गा इवासते ॥
स्वर रहित पद पाठप्र । रेभास: । मनीषा: । वृषा: । गाव:ऽइव । ईरते ॥ अमोत । पुत्रका:। एषाम् । अमोत । गा:ऽइव । आसते ॥१२७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 5
विषय - विद्वान् पुरुष का कर्तव्य।
भावार्थ -
(रेभासः) विद्वान् जन और (मनीषाः) उनकी उत्तम मनन पूर्वक कही वाणियां (वृषाः गावः इव) सांडों और गौवों के समान (प्र ईरते) आगे बढ़ती हैं। (उत) और (अमा) घर पर (गाः उप आसते) गौओं के समान बैठती हैं, रहती हैं।
टिप्पणी -
‘इवासते’ इति शं० पा०।
ऋषि | देवता | छन्द | स्वर - तिस्रोः रैभ्य ऋचः।
इस भाष्य को एडिट करें