Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 8
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    प॑रि॒च्छिन्नः॒ क्षेम॑मकरो॒त्तम॒ आस॑नमा॒चर॑न्। कुला॑यन्कृ॒ण्वन्कौर॑व्यः॒ पति॒र्वद॑ति जा॒यया॑ ॥

    स्वर सहित पद पाठ

    प॒रि॒च्छिन्न॒: । क्षेम॑म् । अकरो॒त् । तम॒: । आस॑नम् । आ॒चर॑न् । कुला॑यन् । कृ॒ण्वन् । कौर॑व्य॒: । पति॒: । वद॑ति । जा॒यया॑ ॥१२७.८॥


    स्वर रहित मन्त्र

    परिच्छिन्नः क्षेममकरोत्तम आसनमाचरन्। कुलायन्कृण्वन्कौरव्यः पतिर्वदति जायया ॥

    स्वर रहित पद पाठ

    परिच्छिन्न: । क्षेमम् । अकरोत् । तम: । आसनम् । आचरन् । कुलायन् । कृण्वन् । कौरव्य: । पति: । वदति । जायया ॥१२७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 8

    भावार्थ -
    (परिक्षित्) प्रजा को अपनी रक्षा में बसाने वाला राजा (कौरव्यः) समस्त कर्म कुशल पुरुषों में श्रेष्ठ (पतिः) पालक होकर (जायया) स्त्री के समान अपनी पृथ्वी या प्रजा के साथ ही (कुलायं कृण्वन) एक कुटुम्बसा बनाता हुआ (आसनम्) आसन, सिंहासन प्राप्त करके भी (तमः = तपः) तप का (आचरन्) आचरण करता हुआ (नः) हमारे (क्षेमम्) कल्याण (अकरोत्) करे। अथवा—(तमः आसनम्) शत्रुओं को कष्टदायी (आसन) अपने सिंहासन या ‘आसन’ नामक षाडुण्य का प्रयोग करता हुआ प्रजा का (क्षेमम् अकरोत्) कल्याण करता है और (वदति) आज्ञा देता, शासन करता है।

    ऋषि | देवता | छन्द | स्वर - अथ चतस्रः पारिक्षित्यः।

    इस भाष्य को एडिट करें
    Top