अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 9
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॑शि॒कासो॑ अव॒स्यवः॑ ॥
स्वर सहित पद पाठत्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ॥ कु॒शि॒कास॑: । अ॒व॒स्यव॑: ॥२४.९॥
स्वर रहित मन्त्र
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे। कुशिकासो अवस्यवः ॥
स्वर रहित पद पाठत्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ॥ कुशिकास: । अवस्यव: ॥२४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 9
विषय - राजा के कर्तव्य
भावार्थ -
(सुतस्य पीतये) ऐश्वर्यों के प्राप्त करने के लिये (त्वां प्रत्नम्) पुरातन, पूजनीय तुझको हम (अवस्यवः) अपनी रक्षा के इच्छुक (कुशिकासः) धनों के स्वामी, सर्दार लोग (हवामहे) बुलाते हैं।
‘कुशिकासः’—कुशिको राजा बभूव। क्रोषतेः शब्दकर्मणः, क्रंशतेर्वास्यात् प्रकाशयति कर्मणः। साधु विकोशयिताऽर्थानाम् इति वा। निरु ०२। २५॥ वाग्मी, ऐश्वर्यवान् धनी, और तेजस्वी ज्ञानी पुरुष ‘कुशिक’ कहाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता। गायत्र्यः। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें