Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 1
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्। हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥

    स्वर सहित पद पाठ

    उप॑ । न॒: । सु॒तम् ।आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ॥ हरि॑ऽभ्याम् । य: । ते॒ । अ॒स्म॒ऽयु: ॥२४.१॥


    स्वर रहित मन्त्र

    उप नः सुतमा गहि सोममिन्द्र गवाशिरम्। हरिभ्यां यस्ते अस्मयुः ॥

    स्वर रहित पद पाठ

    उप । न: । सुतम् ।आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ॥ हरिऽभ्याम् । य: । ते । अस्मऽयु: ॥२४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 1

    भावार्थ -
    हे (इन्द्र) इन्द्र ! राजन् ! तू (नः) हमारे (सुतम्) उत्पादित (गवाशिरम्) पृथ्वीपर या गौ आदि पशुओं पर आश्रित (सोमम्) ऐश्वर्यमय राष्ट्र को (उप आगहि) प्राप्त हो। (यः) जो (ते) तेरे (हरिभ्याम्) शत्रु राजा के ऐश्वर्य को हरण करने वाले बल और उत्साह से प्राप्त होने योग्य ऐश्वर्य हैं वह (अस्मयुः) हमें प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता। गायत्र्यः। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top