अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 11
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्। अस॒दित्ते॑ वि॒भु प्र॒भु ॥
स्वर सहित पद पाठसम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राध॑: । इ॒न्द्र॒ । वरे॑ण्यम् ॥ अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥७१.११॥
स्वर रहित मन्त्र
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्। असदित्ते विभु प्रभु ॥
स्वर रहित पद पाठसम् । चोदय । चित्रम् । अर्वाक् । राध: । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥७१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 11
विषय - परमेश्वर।
भावार्थ -
हे (इन्द्रः) इन्द्र ! ऐश्वर्यवन् ! ज्ञानवन् ! तू (अर्वाग्) साक्षात् हमारे प्रति (चित्रम्) चित्र, आश्चर्यजनक या संग्रह करने योग्य, अद्भुत (वरेण्यम्) वरण करने योग्य, सर्वश्रेष्ठ उस (राधः) आराध्य, अभीष्ट ज्ञान और ऐश्वर्य को (सं चोदय) प्रेरित कर। जो (ते) तेरा (विभु) व्यापक या विविध पदार्थों का उत्पादक (प्रभु) सबसे उत्कृष्ट, शक्तिशाली (असत्) है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—मधुच्छन्दाः। देवता—इन्द्रः॥ छन्दः—गायत्री॥ षोडशर्चं सूक्तम॥
इस भाष्य को एडिट करें