अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 13
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्। वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
स्वर सहित पद पाठसम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रव॑: । बृ॒हत् । वि॒श्वऽआयु: । धे॒हि॒ । अक्षि॑तम् ॥७१.१३॥
स्वर रहित मन्त्र
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्। विश्वायुर्धेह्यक्षितम् ॥
स्वर रहित पद पाठसम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रव: । बृहत् । विश्वऽआयु: । धेहि । अक्षितम् ॥७१.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 13
विषय - परमेश्वर।
भावार्थ -
हे (इन्द्र) परमेश्वर ! राजन् ! तू (अस्मे) हमें (गोमत्) गौ आदि पशुओं से समृद्ध, (वाजवत्) ऐश्वर्य युक्त, (बृहत्) बड़ा भारी (पृथु) अति विस्तृत, (श्रवः) अन्न और यश एवं (गोमत्) ज्ञानवाणियों युक्त (वाजवत्) वीर्य से युक्त (श्रवः) वेद ज्ञान और अन्न (सं धेहि) प्रदान कर और (अक्षितम्) अक्षय, अविनाशी (विश्वायुः) पूर्ण आयु अथवा (विश्वायुः) पूर्णायु देने वाला (अक्षितम्) अक्षय अन्न (धेहि) से प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—मधुच्छन्दाः। देवता—इन्द्रः॥ छन्दः—गायत्री॥ षोडशर्चं सूक्तम॥
इस भाष्य को एडिट करें