अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 5
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
स्वर सहित पद पाठए॒व । हि । ते॒ । विऽभू॑तय: । ऊ॒तय॑: । इ॒न्द्र॒ । माऽव॑ते ॥ स॒द्य: । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥७१.५॥
स्वर रहित मन्त्र
एवा हि ते विभूतय ऊतय इन्द्र मावते। सद्यश्चित्सन्ति दाशुषे ॥
स्वर रहित पद पाठएव । हि । ते । विऽभूतय: । ऊतय: । इन्द्र । माऽवते ॥ सद्य: । चित् । सन्ति । दाशुषे ॥७१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 5
विषय - परमेश्वर।
भावार्थ -
हे (इन्द्र) परमेश्वर ! राजन् ! (ते) तेरी (एवा) ऐसी ऐसी अलौकिक (विभूतयः) विभूतियां और विविध ऐश्वर्य और (एवा ऊतयः) ऐसी ही तेरी पालन शक्तियें (मावते) मेरे जैसे (दाशुषे) दानशील, अधीन पुरुष के लिये (सद्यः चित्) सदा ही (सन्ति) विद्यमान हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—मधुच्छन्दाः। देवता—इन्द्रः॥ छन्दः—गायत्री॥ षोडशर्चं सूक्तम॥
इस भाष्य को एडिट करें