अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 9
तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑। बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥
स्वर सहित पद पाठतम् । व॒र्धयन्त: । म॒तिऽभि॑: । शि॒वाभि॑: । सिं॒हम्ऽइव । नान॑दतम् । स॒धऽस्थे॑ ॥ बृह॒स्पति॑म् । वृषणम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥९१.९॥
स्वर रहित मन्त्र
तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे। बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥
स्वर रहित पद पाठतम् । वर्धयन्त: । मतिऽभि: । शिवाभि: । सिंहम्ऽइव । नानदतम् । सधऽस्थे ॥ बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९१.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 9
विषय - विद्वन्, राजा ईश्वर।
भावार्थ -
(तम्) उस (बृहस्पतिम्) बड़ी आत्मशक्ति के पति, पालक विद्वान् (सिंहम् इव) वन में सिंह के समान (सधस्थे) इन्द्रियों के संघ में (नानदतम्) भीतरी प्राणरूप से नाद करने हारे (वृषणं) बलवान्, आनन्दवर्षक, (शूरसातौ) वीर पुरुषों द्वारा प्राप्त (भरेभरे) प्रत्येक संग्राम में सेनापति के समान विजयी (बृहस्पतिम्) बड़ी सेना के पति राजा के समान, (जिष्णुम्) विषय शत्रुओं पर वश करने हारे योगी आत्मा को (भरेभरे) प्रत्येक यज्ञ में (शिवाभिः) कल्याणमय (मतिभिः) स्तुतियों से (वर्धयन्तः) बढ़ाते हुए हम (अनुमदेम) स्वयं भी आनन्द प्रसन्न होकर रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अयास्य आङ्गिरस ऋषिः। बृहस्पति देवता। त्रिष्टुभः। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें