अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 10
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु। सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
स्वर सहित पद पाठअग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ । सम् । जा॒:ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒यऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥७७.१०॥
स्वर रहित मन्त्र
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु। सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥
स्वर रहित पद पाठअग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । सन्तु । सम् । जा:ऽपत्यम् । सुऽयमम् । आ । कृणुष्व । शत्रुयऽयताम् । अभि । तिष्ठ । महांसि ॥७७.१०॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 10
विषय - ब्रह्मानन्द रस।
भावार्थ -
हे (अग्ने) अग्ने ! अग्रणी ! ज्ञानवन् ! तू (महते सौभगाय) बड़े भारी सौभाग्य, उत्तम यश और सुखसम्पत्ति प्राप्त करने के लिये (शर्ध*) उत्साह कर। इस प्रकार (तव) तेरे (उत्तमानि) उत्तम, उत्कृष्ट कोटि के (द्युम्नानि) यश और धन (सन्तु) हों। हे राजन् ! तू (जास्पत्यं*) पति-पत्नी के परस्पर के दाम्पत्य सम्बन्ध को (सु-यमम्) उत्तम रीति से सुदृढ (सम् आकृणुष्व) कर। और (शत्रूयताम्) शत्रु के समान आचरण करनेवाले पुरुषों के (महांसि) सब तेजों, बलों को (अभि तिष्ठ) दबा। राजा अपने पराक्रम से राज्य सम्पत्ति को बढ़ावे, राष्ट्र में पतिपत्नी के सम्बन्ध को सुदृढ़ करे। और शत्रु के समान व्यवहार करनेवाले राजद्रोहियों के बलों को दबावे।
टिप्पणी -
ऋग्यजुषोर्विश्ववारा आत्रयी ऋषिका।
शर्धद् उत्सहतामिति निरुक्तं (नै० अ० ४। ख० १९)
‘जास्पत्यं’ जाया च पतिश्च जास्पती, तयोः कर्म इति सायणः। दाम्पत्यमित्यर्थः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अश्विनौ देवते। धर्मसूक्तम्। १, ४, ६ जगत्यः। २ पथ्या बृहती। शेषा अनुष्टुभः। एकादशर्चं सूक्तम्।
इस भाष्य को एडिट करें