अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 5
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ॥
स्वर सहित पद पाठत॒प्त: । वा॒म् । ध॒र्म: । न॒क्ष॒तु॒ । स्वऽहो॑ता । प्र । वा॒म् । अ॒ध्व॒र्यु: । च॒र॒तु॒ । पय॑स्वान् । मधो॑: । दु॒ग्धस्य॑ । अ॒श्वि॒ना॒ । त॒नाया॑: । वी॒तम् । पा॒तम् । पय॑स: । उ॒स्रिया॑या: ॥७७.५॥
स्वर रहित मन्त्र
तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान्। मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥
स्वर रहित पद पाठतप्त: । वाम् । धर्म: । नक्षतु । स्वऽहोता । प्र । वाम् । अध्वर्यु: । चरतु । पयस्वान् । मधो: । दुग्धस्य । अश्विना । तनाया: । वीतम् । पातम् । पयस: । उस्रियाया: ॥७७.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 5
विषय - ब्रह्मानन्द रस।
भावार्थ -
हे (अश्विनौ) अश्वियो ! (वां) तुम्हें (धर्मः) ज्योतिर्मय आत्मानन्द रस (नक्षतु) प्राप्त हो। (स्व-होता) स्वयं तुम्हारा होता = आदान प्रतिदान करने हारा (अध्वर्युः) कभी विनाश न होने वाला आत्मा (वाम्) तुम्हारे बल पर (पयस्वान्) पुष्टिप्रद पदार्थों और ज्ञान आनन्दरस से युक्त होकर (प्र चरतु) उत्तम, श्रेयोमार्ग में विचरण करे। हे अश्विनौ ! (तनायाः) देह के सब कार्यों का विस्तार करने वाली (उस्त्रियायाः) उत्सर्पणशील चेतना शक्ति के (मधोः) मधुमय, अमृत (दुग्धस्य) दुही गई, प्राप्त हुई (पयसः) ज्ञानराशिको (वीतं) और प्रकाशित करो। प्राणायाम के बल से आत्मा के आनन्द को प्राप्त करो। चितिशक्ति की ऋतम्भरा-प्रज्ञा को प्राप्त करके परमानन्द का सुख उपभोग करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अश्विनौ देवते। धर्मसूक्तम्। १, ४, ६ जगत्यः। २ पथ्या बृहती। शेषा अनुष्टुभः। एकादशर्चं सूक्तम्।
इस भाष्य को एडिट करें