अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 5
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - मधु विद्या सूक्त
मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः। तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥
स्वर सहित पद पाठमधो॑: । कशा॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वा: । तस्या॑: । गर्भ॑: । अ॒भ॒व॒त् । वि॒श्वऽरू॑प: । तम् । जा॒तम् । तरु॑णम् । पि॒प॒र्ति॒ । मा॒ता । स: । जा॒त: । विश्वा॑ । भुव॑ना । वि । च॒ष्टे॒ ॥१.५॥
स्वर रहित मन्त्र
मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः। तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥
स्वर रहित पद पाठमधो: । कशाम् । अजनयन्त । देवा: । तस्या: । गर्भ: । अभवत् । विश्वऽरूप: । तम् । जातम् । तरुणम् । पिपर्ति । माता । स: । जात: । विश्वा । भुवना । वि । चष्टे ॥१.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 5
विषय - मधुकशा ब्रह्मशक्ति का वर्णन।
भावार्थ -
(देवाः) दिव्य पदार्थ अग्नि, जल, वायु, आकाश, पृथिवी, सूर्य, चन्द्र, आदि देव शब्द से कहे गये पदार्थ ही (मधोः) सर्वप्रेरक ज्ञानमय की (कशाम्) शासन, प्रभुशक्ति को (अजनयन्त) प्रकट करते हैं। (तस्याः) उस शक्ति का (गर्भः) गर्भ अर्थात् उत्पादक कारण (विश्वरूपः) यह हिरण्यगर्भ हुआ। (माता) माता जिस प्रकार (जातम्) उत्पन्न बालक का पालन करती है उसी प्रकार यह मधुकशा अर्थात् परमप्रभु की शक्ति भी (माता) सर्व जगत् का निर्माण करने हारी होकर (तम्) उस (जातम्) प्रकट हुए (तरुणम्) युवा आदि व्यक्तियों से सम्पन्न संसार को (पिपर्त्ति) पालन करती है। (सः जातः) वह संसार उत्पन्न होकर (विश्वा भुवनानि) समस्त लोकों को (वि चष्टे) प्रकाशित करता है अर्थात् संसार के साथ भूलोक आदि नाना लोक प्रकट होते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥
इस भाष्य को एडिट करें