Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 12
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - मधु विद्या सूक्त

    यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः। ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । सोम॑: । द्वि॒तीये॑ । सव॑ने । इ॒न्द्रा॒ग्न्यो: । भव॑ति । प्रि॒य: । ए॒व । मे॒ । इ॒न्द्रा॒ग्नी॒ इति॑ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१२॥


    स्वर रहित मन्त्र

    यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः। एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥

    स्वर रहित पद पाठ

    यथा । सोम: । द्वितीये । सवने । इन्द्राग्न्यो: । भवति । प्रिय: । एव । मे । इन्द्राग्नी इति । वर्च: । आत्मनि । ध्रियताम् ॥१.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 12

    भावार्थ -
    (यथा) जिस प्रकार (द्वितीये सवने) द्वितीय सवन अर्थात् रुद्र-ब्रह्मचर्य के काल में (सोमः) वीर्यशक्ति (इन्द्राग्न्योः) इन्द्र अर्थात् आत्मशक्ति सम्पन्न और अग्नि अर्थात् ज्ञानशक्ति सम्पन्न व्यक्तियों के देवों को (प्रियः भवति) प्रिय होती है (एवा) उसी प्रकार हे (इन्द्राग्नी) आत्मिक और ज्ञानशक्ति सम्पन्न व्यक्तियो ! (मे आत्मनि वर्चः ध्रियताम्) मेरे आत्मा में तेज प्रिय लगे और स्थिर रहे। अथवा, (यथा द्वितीये सवने इन्द्राग्न्योः सोमः प्रियो भवति) जिस प्रकार द्वितीय अवस्था में सोम अर्थात् विद्वान् शिष्य इन्द्र=आचार्य और अग्नि=परम ज्ञानोपदेष्टा ब्रह्मगुरु को प्रिय लगता है उसी प्रकार हे इन्द्र और अग्ने ! आपकी कृपा से मेरे आत्मा में तेज और ब्रह्मवर्चस् प्रिय लगे और सदा स्थिर रहे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥

    इस भाष्य को एडिट करें
    Top