अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 8
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - बृहतीगर्भा संस्तारपङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्। त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
स्वर सहित पद पाठहि॒ङ्ऽकरि॑क्रती । बृ॒ह॒ती । व॒य॒:ऽधा: । उ॒च्चै:ऽघो॑षा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । त्रीन् । ध॒र्मान् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१.८॥
स्वर रहित मन्त्र
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्। त्रीन्घर्मानभि वावशाना मिमाति मायुं पयते पयोभिः ॥
स्वर रहित पद पाठहिङ्ऽकरिक्रती । बृहती । वय:ऽधा: । उच्चै:ऽघोषा । अभिऽएति । या । व्रतम् । त्रीन् । धर्मान् । अभि । वावशाना । मिमाति । मायुम् । पयते । पय:ऽभि: ॥१.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 8
विषय - मधुकशा ब्रह्मशक्ति का वर्णन।
भावार्थ -
(या) जो मधुकशा, ब्रह्मशक्ति (बृहती) विशाल बृहत् शक्ति (वयोधाः) समस्त प्राणों अन्नों और लोकों को धारण करने हारी या सबको अन्न देनेहारी (उच्चैर्घोषा) उच्च घोष करती हुई (हिङ् करिक्रती) संसार की नाना घटनाओं को उत्पन्न करती हुई (व्रतम्) व्रत, ज्ञान और कर्मनिष्ठ अभ्यासी को (अभि एति) साक्षात् होती है। वह (त्रीन्) तीनों (धर्मान्) धर्मों, ज्योतियों को (अभि वावशाना) निरन्तर वश करनेहारी होकर (मायुम्) ज्ञानी के प्रति (मिमाति) अपना घोष करती और (पयोभिः) पुष्टिकारी रसों एवं ज्ञान-धाराओं से (पयते) उसे तृप्त करती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥
इस भाष्य को एडिट करें