अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 13
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः। ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । सोम॑: । तृतीये॑ । सव॑ने । ऋ॒भू॒णाम् । भव॑ति । प्रि॒य: । ए॒व । मे॒ । ऋ॒भ॒व॒: । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१३॥
स्वर रहित मन्त्र
यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः। एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥
स्वर रहित पद पाठयथा । सोम: । तृतीये । सवने । ऋभूणाम् । भवति । प्रिय: । एव । मे । ऋभव: । वर्च: । आत्मनि । ध्रियताम् ॥१.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 13
विषय - मधुकशा ब्रह्मशक्ति का वर्णन।
भावार्थ -
(यथा) जिस प्रकार (तृतीये सवने) तीसरे सवन अर्थात् आदित्य ब्रह्मचर्य काल में (सोमः) वीर्यशक्ति (ऋभूणां प्रियः भवति) ऋभुदेवों अर्थात् बहुत प्रकाशमान विद्वानों को प्रिय होती है अथवा जिस प्रकार सोम, शान्त विद्वान् शिष्य सत्य से प्रकाशित तेजस्वी पुरुषों को प्रिय लगता है (एव) उसी प्रकार हे (ऋभवः) ऋभु सत्य या ब्रह्मज्ञान से प्रकाशमान योगी विद्वान् पुरुषो ! आप लोगों की कृपा से (मे आत्मनि वर्चः ध्रियताम्) मेरे आत्मा में ब्रह्मतेज प्रिय लगे और सदा विराजमान हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥
इस भाष्य को एडिट करें