अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिब्टुगर्भा पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
स्वर सहित पद पाठम॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥
स्वर रहित मन्त्र
महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः। यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥
स्वर रहित पद पाठमहत् । पय: । विश्वऽरूपम् । अस्या: । समुद्रस्य । त्वा । उत । रेत: । आहु: । यत: । आऽएति । मधुऽकशा। रराणा । तत् । प्राण: । तत् । अमृतम् । निऽविष्टम् ॥१.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 2
विषय - मधुकशा ब्रह्मशक्ति का वर्णन।
भावार्थ -
(अस्या:) इस मधुकशा का (पयः) आनन्दमय, रस (महत्) बड़ा भारी, अनन्त, असीम और (विश्वरूपम्) समस्त रूपों में प्रादुर्भूत है। हे मधुकशे ! (त्वा) तुझे (समुद्रस्य) समुद्र अर्थात् सब आनन्द रसों के प्रदान करनेहारे परम रससागर ब्रह्म का (रेतः) परम रेतस्, वीर्य या परम तेज (आहुः) कहा करते हैं। (यतः) जहां से या जिससे (मधुकशा) वह मधुमयी, शासक प्रभु-शक्ति (रराणा) सब सुखों को प्रदान करने और सबको रमाने, एवं स्वयं सर्वत्र रमनेवाली, परम रमणीय शक्ति (एति) आती है, प्रकट होती है (तत्) वह (प्राणः) प्राण, सर्वोत्कृष्ट चेतन है। (तत्) वही (निविष्टम्) गूढ़ (अमृतम्) अमृत ब्रह्म है। अथवा (तत् अमृतम्) उसी में अमृत और (तत् प्राणः) उसी में प्राण (प्रविष्टम्) आश्रित है। इसका प्रकरण देखो प्रश्नोपनिषद् प्रश्न १। ७८। तथा श्वेताश्वतर उप० १। ९॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥
इस भाष्य को एडिट करें