ऋग्वेद - मण्डल 1/ सूक्त 79/ मन्त्र 3
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः। अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
स्वर सहित पद पाठयत् ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥
स्वर रहित मन्त्र
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः। अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥
स्वर रहित पद पाठयत् ईम्। ऋतस्य। पयसा। पियानः। नयन्। ऋतस्य। पथिऽभिः। रजिष्ठैः। अर्यमा। मित्रः। वरुणः। परिऽज्मा। त्वचम्। पृञ्चन्ति। उपरस्य। योनौ ॥
ऋग्वेद - मण्डल » 1; सूक्त » 79; मन्त्र » 3
अष्टक » 1; अध्याय » 5; वर्ग » 27; मन्त्र » 3
Acknowledgment
अष्टक » 1; अध्याय » 5; वर्ग » 27; मन्त्र » 3
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
अन्वयः
यदृतस्य पयसा पियानो रजिष्ठैः पथिभिरुपरस्य योनावीं नयन्नर्यमा मित्रो वरुणः परिज्मा चर्त्तस्य त्वचं पृञ्चन्ति तदा सर्वेषां जीवनं संभवति ॥ ३ ॥
पदार्थः
(यत्) यदा (ईम्) प्राप्तव्यं सुखम् (ऋतस्य) उदकस्य (पयसा) रसेन (पियानः) पिबन् (नयन्) प्राप्नुवन् (ऋतस्य) सत्यस्य (पथिभिः) मार्गैः (रजिष्ठैः) अतिशयेन रजस्वलैः (अर्यमा) नियन्ता सूर्य्यः (मित्रः) प्राणः (वरुणः) उदानः (परिज्मा) यः परितः सर्वतो गच्छति स जीवः (त्वचम्) त्वगिन्द्रियम् (पृञ्चन्ति) सम्बध्नन्ति (उपरस्य) मेघस्य (योनौ) निमित्ते मेघमण्डले ॥ ३ ॥
भावार्थः
यदा कार्यकारणस्थैः प्राणजलादिभिः सह जीवाः सम्बन्धमाप्नुवन्ति तदा शरीराणि धर्त्तुं शक्नुवन्ति ॥ ३ ॥
हिन्दी (1)
विषय
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
पदार्थ
(यत्) जब (ऋतस्य) उदक के (पयसा) रस को (पियानः) पीनेवाला (रजिष्ठैः) अत्यन्त धूलीयुक्त (पथिभिः) मार्गों से (उपरस्य) मेघ के (योनौ) कारणरूप मण्डल में (ईम्) जल को (नयन्) प्राप्त करता हुआ (अर्यमा) नियन्ता (सूर्यः) (मित्रः) प्राण (वरुणः) उदान और (परिज्मा) सब ओर से जाने-आनेवाला जीव (ऋतस्य) सत्य के (त्वचम्) त्वचा रूप उपरिभाग को (पृञ्चन्ति) सम्बन्ध करते हैं, तब सब का जीवन सम्भव होता है ॥ ३ ॥
भावार्थ
जब कार्य्य और कारण में रहनेवाले प्राण और जलादि पदार्थों के साथ जीव सम्बन्ध को प्राप्त होते हैं, तब शरीरों के धारण करने को समर्थ होते हैं ॥ ३ ॥
मराठी (1)
भावार्थ
जेव्हा कार्य कारणात असणाऱ्या प्राण व जल इत्यादी पदार्थांचा जीवांशी संबंध येतो तेव्हा ते शरीरांना धारण करण्यास समर्थ होतात. ॥ ३ ॥
इंग्लिश (1)
Meaning
When the sun drinking and waxing with the vapours of water takes these up by the straightest and speediest paths, then Aryama, the sunlight, Mitra and Varuna, complementary energies of the sun holding the earth and skies together, and Parijman, winds and electric energies in the higher space, create the body of the cloud.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal