Loading...
ऋग्वेद मण्डल - 9 के सूक्त 21 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 21/ मन्त्र 5
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ । यो अ॒स्मभ्य॒मरा॑वा ॥

    स्वर सहित पद पाठ

    आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ । यः । अ॒स्मभ्य॑म् । अरा॑वा ॥


    स्वर रहित मन्त्र

    आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे । यो अस्मभ्यमरावा ॥

    स्वर रहित पद पाठ

    आ । अस्मिन् । पिशङ्गम् । इन्दवः । दधात । वेनम् । आऽदिशे । यः । अस्मभ्यम् । अरावा ॥ ९.२१.५

    ऋग्वेद - मण्डल » 9; सूक्त » 21; मन्त्र » 5
    अष्टक » 6; अध्याय » 8; वर्ग » 11; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (अस्मिन्) अस्मिन् विराट्पुरुषे (पिशङ्गम्) नानावर्णं (दधाता) धारयन्ति (इन्दवः) अखिलब्रह्माण्डानि (वनम् आदिशे) तमेव परमात्मानमाश्रयन्ते (यः) यः परमात्मा (अस्मभ्यम्) अस्मभ्यं (अरावा) सर्वकामप्रदोऽस्ति ॥५॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (अस्मिन्) इस विराट् में (पिशङ्गम्) अनेक वर्णों को (दधाता) धारण करते हुए (इन्दवः) सम्पूर्ण ब्रह्माण्ड (वनम् आदिशे) उस परमात्मा का आश्रय लेते हैं (यः) जो परमात्मा (अस्मभ्यम् अरावा) हमारे लिये सब कामनाओं का देनेवाला है ॥५॥

    भावार्थ

    उक्त कोटानुकोटि ब्रह्माण्ड उसी निराकार परमात्मा के आधार पर स्थित है ॥५॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    All these various streams of existential matter and energy bearing colourful forms in this cosmic personality abide by one divinity which brings us total fulfilment.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    कोटी कोटी ब्रह्मांड त्याच निराकार परमेश्वराच्या आधारावर स्थित आहे. ॥५॥

    इस भाष्य को एडिट करें
    Top