Loading...
ऋग्वेद मण्डल - 9 के सूक्त 32 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 32/ मन्त्र 6
    ऋषिः - श्यावाश्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च । स॒निं मे॒धामु॒त श्रव॑: ॥

    स्वर सहित पद पाठ

    अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥


    स्वर रहित मन्त्र

    अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च । सनिं मेधामुत श्रव: ॥

    स्वर रहित पद पाठ

    अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च । सनिम् । मेधाम् । उत । श्रवः ॥ ९.३२.६

    ऋग्वेद - मण्डल » 9; सूक्त » 32; मन्त्र » 6
    अष्टक » 6; अध्याय » 8; वर्ग » 22; मन्त्र » 6
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    हे परमात्मन् ! त्वम् (अस्मे) अस्मभ्यं (द्युमत् यशः धेहि) दीप्तिमत् यशो देहि (मघवद्भ्यः) कर्मयोगिभ्यः (मह्यम् च) मह्यं च (सनिम्) धनं (मेधाम्) बुद्धिं (उत श्रवः च) सुन्दरकीर्तिं च देहि ॥६॥ इति द्वात्रिंशत्तमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    हे परमात्मन् ! आप (अस्मे) मेरे लिये (द्युमत् यशः धेहि) दीप्तिवाले यश को दीजिये (मह्यम् च) कर्मयोगियों के लिये और (मह्यम् च) मेरे लिये (सनिम्) धन को (मेधाम्) बुद्धि को तथा (उत श्रवः च) सुन्दर कीर्ति को दीजिये ॥६॥

    भावार्थ

    कर्मयोग और ज्ञानयोग के द्वारा परमात्मा निम्नलिखित गुणों का प्रदान करता है, धन बुद्धि सुकीर्ति इत्यादि ॥६॥ यह ३२ वाँ सूक्त और २२ वाँ वर्ग समाप्त हुआ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    For all of us, for the leading lights of power, honour and excellence, and for me too, bring honour and fame enriched with enlightenment, bring us food and energy, high order of mind and intelligence and total fulfilment for the soul.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    कर्मयोग व ज्ञानयोगाद्वारे परमात्मा निम्नलिखित गुण प्रदान करतो. धन, बुद्धी, सुकीर्ती इत्यादी ॥६॥

    इस भाष्य को एडिट करें
    Top