अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 16
सूक्त - भृगुः
देवता - अग्निः
छन्दः - ककुम्मती पराबृहत्यनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा। निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
स्वर सहित पद पाठअन्ये॑भ्य: । त्वा॒ । पुरु॑षेभ्य: । गोभ्य॑: । अश्वे॑भ्य: । त्वा॒ । नि: । क्र॒व्य॒ऽअद॑म् । नु॒दा॒म॒सि॒ । य: । अ॒ग्नि: । जी॒वि॒त॒ऽयोप॑न: ॥२.१६॥
स्वर रहित मन्त्र
अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा। निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥
स्वर रहित पद पाठअन्येभ्य: । त्वा । पुरुषेभ्य: । गोभ्य: । अश्वेभ्य: । त्वा । नि: । क्रव्यऽअदम् । नुदामसि । य: । अग्नि: । जीवितऽयोपन: ॥२.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 16
Translation -
We drive away this Kravyad fire which is destroyer of life from other people, horses and cows.