अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 44
सूक्त - भृगुः
देवता - अग्निः
छन्दः - एकावसाना द्विपदार्ची बृहती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याणाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥
स्वर सहित पद पाठअ॒न्त॒:ऽधि: । दे॒वाना॑म् । प॒रि॒ऽधि: । म॒नु॒ष्या᳡णाम् । अ॒ग्नि: । गार्ह॑ऽपत्य: । उ॒भया॑न् । अ॒न्त॒रा । श्रि॒त: ॥२.४४॥
स्वर रहित मन्त्र
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्ह्पत्य उभयानन्तरा श्रितः ॥
स्वर रहित पद पाठअन्त:ऽधि: । देवानाम् । परिऽधि: । मनुष्याणाम् । अग्नि: । गार्हऽपत्य: । उभयान् । अन्तरा । श्रित: ॥२.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 44
Translation -
This house-hold fire is rampart of learned men and Yajna devas, the physical forces (concerned with Yajna) it is the wall of defense for the men. Thus it stands between both of them.