Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 54
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥

    स्वर सहित पद पाठ

    इ॒षीका॑म् । जर॑तीम‌् । इ॒ष्ट्वा । त‍ि॒ल्पिञ्ज॑म् । दण्ड॑नम् । न॒डम् । तम् । इन्द्र॑: । इ॒ध्मम् । कृ॒त्वा । य॒मस्य॑ । अ॒ग्निम् । नि॒:ऽआद॑धौ ॥२.५४॥


    स्वर रहित मन्त्र

    इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्। तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥

    स्वर रहित पद पाठ

    इषीकाम् । जरतीम‌् । इष्ट्वा । त‍िल्पिञ्जम् । दण्डनम् । नडम् । तम् । इन्द्र: । इध्मम् । कृत्वा । यमस्य । अग्निम् । नि:ऽआदधौ ॥२.५४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 54

    Translation -
    Indra, the learned one making old Ishika (a kind of grass called Munja) shoot of sesmum, stalk of reed media and fuel controls the fire of Yama, the cycle of seasons.

    इस भाष्य को एडिट करें
    Top