अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 37
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पुरस्ताद्बृहती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे। छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ॥
स्वर सहित पद पाठअ॒य॒ज्ञि॒य: । ह॒तऽव॑र्चा: । भ॒व॒ति॒ । न । ए॒ने॒न॒ । ह॒वि: । अत्त॑वे । छि॒नत्ति॑ । कृ॒ष्या: । गो: । धना॑त् । यम् । क॒व्य॒ऽअत् । अ॒नु॒ऽवर्त॑ते ॥२.३७॥
स्वर रहित मन्त्र
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे। छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥
स्वर रहित पद पाठअयज्ञिय: । हतऽवर्चा: । भवति । न । एनेन । हवि: । अत्तवे । छिनत्ति । कृष्या: । गो: । धनात् । यम् । कव्यऽअत् । अनुऽवर्तते ॥२.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 37
Translation -
He whom this Kravyad fire (the fever or other disease) pursues becomes impious, is deprived of all splendor of life. The food given by him is not to be eaten (due to fear of developing disease). He deprives of agricultural yields and cow.